Original

संजय उवाच ।प्रकाशिते तथा लोके रजसा च तमोवृते ।समाजग्मुरथो वीराः परस्परवधैषिणः ॥ १ ॥

Segmented

संजय उवाच प्रकाशिते तथा लोके रजसा च तमः-वृते समाजग्मुः अथो वीराः परस्पर-वध-एषिणः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रकाशिते प्रकाशय् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
लोके लोक pos=n,g=m,c=7,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
तमः तमस् pos=n,comp=y
वृते वृ pos=va,g=m,c=7,n=s,f=part
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
अथो अथो pos=i
वीराः वीर pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p