Original

कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः ।बभूव लोके तमसा तथा संजय संवृते ॥ ९ ॥

Segmented

कथम् प्रकाशः तेषाम् वा मम सैन्येषु वा पुनः बभूव लोके तमसा तथा संजय संवृते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
लोके लोक pos=n,g=m,c=7,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
संजय संजय pos=n,g=m,c=8,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part