Original

धृतराष्ट्र उवाच ।तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् ।अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ॥ ८ ॥

Segmented

धृतराष्ट्र उवाच तेषाम् संलोड्यमानानाम् पाण्डवैः निहत-ओजस् अन्धे तमसि मग्नानाम् आसीत् का वो मतिः तदा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
संलोड्यमानानाम् संलोडय् pos=va,g=m,c=6,n=p,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निहत निहन् pos=va,comp=y,f=part
ओजस् ओजस् pos=n,g=m,c=6,n=p
अन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मग्नानाम् मज्ज् pos=va,g=m,c=6,n=p,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
का pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मतिः मति pos=n,g=f,c=1,n=s
तदा तदा pos=i