Original

ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥ ७ ॥

Segmented

ततः सर्वाणि सैन्यानि सेना-गोपाः च भारत व्यमुह्यन्त रणे तत्र तमसा संवृते सति

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
सेना सेना pos=n,comp=y
गोपाः गोप pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
व्यमुह्यन्त विमुह् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part