Original

महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ ६ ॥

Segmented

महा-रथ-सहस्राणि जघ्नुः अन्योन्यम् आहवे अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मूढानि मुह् pos=va,g=n,c=1,n=p,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
मन्त्रिते मन्त्रित pos=n,g=n,c=7,n=s