Original

ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः ।अहन्यन्त महाराज धावमानाश्च संयुगे ॥ ५ ॥

Segmented

ते सर्वतो विद्रवन्तो योधा वित्रस्त-चेतसः अहन्यन्त महा-राज धावन्तः च संयुगे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
विद्रवन्तो विद्रु pos=va,g=m,c=1,n=p,f=part
योधा योध pos=n,g=m,c=1,n=p
वित्रस्त वित्रस् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
अहन्यन्त हन् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s