Original

वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ॥ ४ ॥

Segmented

वध्यमानानि सैन्यानि समन्तात् तैः महा-रथैः तमसा रजसा च एव समन्ताद् विप्रदुद्रुवुः

Analysis

Word Lemma Parse
वध्यमानानि वध् pos=va,g=n,c=1,n=p,f=part
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
समन्तात् समन्तात् pos=i
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
समन्ताद् समन्तात् pos=i
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit