Original

तस्मिन्महाग्निप्रतिमो महात्मा संतापयन्पाण्डवान्विप्रमुख्यः ।गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र ॥ ३४ ॥

Segmented

तस्मिन् महा-अग्नि-प्रतिमः महात्मा संतापयन् पाण्डवान् विप्र-मुख्यः गभस्तिभिः मध्य-गतः यथा अर्कः वर्षा-अत्यये तद्वद् अभूत् नरेन्द्र

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
अग्नि अग्नि pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
संतापयन् संतापय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
विप्र विप्र pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s
वर्षा वर्षा pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
तद्वद् तद्वत् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s