Original

तच्छक्तिसंघाकुलचण्डवातं महारथाभ्रं रथवाजिघोषम् ।शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं नरदेवयुद्धम् ॥ ३३ ॥

Segmented

तद्-शक्ति-संघ-आकुल-चण्ड-वातम् महा-रथ-अभ्रम् रथ-वाजि-घोषम् शस्त्र-ओघ-वर्षम् रुधिर-अम्बु-धारम् निशि प्रवृत्तम् नरदेव-युद्धम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
संघ संघ pos=n,comp=y
आकुल आकुल pos=a,comp=y
चण्ड चण्ड pos=a,comp=y
वातम् वात pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
घोषम् घोष pos=n,g=n,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
ओघ ओघ pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
रुधिर रुधिर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
धारम् धारा pos=n,g=n,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
नरदेव नरदेव pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s