Original

तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च ।हतैश्च वीरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ॥ ३१ ॥

Segmented

तद् देव-गन्धर्व-समाकुलम् च यक्ष-असुर-इन्द्र-अप्सरसाम् गणैः च हतैः च वीरैः दिवम् आरुहद्भिः आयोधनम् दिव्य-कल्पम् बभूव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
pos=i
यक्ष यक्ष pos=n,comp=y
असुर असुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
आरुहद्भिः आरुह् pos=va,g=m,c=3,n=p,f=part
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
कल्पम् कल्प pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit