Original

तेन प्रकाशेन दिवंगमेन संबोधिता देवगणाश्च राजन् ।गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः ॥ ३० ॥

Segmented

तेन प्रकाशेन दिवंगमेन संबोधिता देव-गणाः च राजन् गन्धर्व-यक्ष-असुर-सिद्ध-संघाः समागमन्न् अप्सरसः च सर्वाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
दिवंगमेन दिवंगम pos=a,g=m,c=3,n=s
संबोधिता सम्बोधय् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
असुर असुर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समागमन्न् समागम् pos=v,p=3,n=p,l=lun
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p