Original

द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः ।अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥ ३ ॥

Segmented

द्रोण-कर्ण-कृपाः वीरा भीम-पार्षत-सात्यकाः अन्योन्यम् क्षोभयामासुः सैन्यानि नृप-सत्तम

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृपाः कृप pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
पार्षत पार्षत pos=n,comp=y
सात्यकाः सात्यक pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
क्षोभयामासुः क्षोभय् pos=v,p=3,n=p,l=lit
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s