Original

तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः ।तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥ २९ ॥

Segmented

तयोः प्रभाः पृथिवीम् अन्तरिक्षम् सर्वा व्यतिक्रम्य दिशः च वृद्धाः तेन प्रकाशेन भृशम् प्रकाशम् बभूव तेषाम् तव च एव सैन्यम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रभाः प्रभा pos=n,g=f,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
व्यतिक्रम्य व्यतिक्रम् pos=vi
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
वृद्धाः वृध् pos=va,g=f,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s