Original

तेन प्रदीप्तेन तथा प्रदीप्तं बलं तदासीद्बलवद्बलेन ।भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभितप्तः ॥ २८ ॥

Segmented

तेन प्रदीप्तेन तथा प्रदीप्तम् बलम् तद् आसीद् बलवद् बलेन भाः कुर्वता भानुमता ग्रहेण दिवाकरेण अग्निः इव अभितप्तः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
प्रदीप्तेन प्रदीप् pos=va,g=n,c=3,n=s,f=part
तथा तथा pos=i
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बलवद् बलवत् pos=a,g=n,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
भाः भास् pos=n,g=f,c=1,n=s
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
भानुमता भानुमन्त् pos=n,g=m,c=3,n=s
ग्रहेण ग्रह pos=n,g=m,c=3,n=s
दिवाकरेण दिवाकर pos=n,g=m,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part