Original

सर्वेषु सैन्येषु पदातिसंघा व्यामिश्रिता हस्तिरथाश्ववृन्दैः ।मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥ २७ ॥

Segmented

सर्वेषु सैन्येषु पदाति-संघाः व्यामिश्रिता हस्ति-रथ-अश्व-वृन्दैः मध्ये तथा अन्ये ज्वलित-अग्नि-हस्तासः व्यदीपयन् पाण्डु-सुतस्य सेनाम्

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=n,c=7,n=p
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पदाति पदाति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
व्यामिश्रिता व्यामिश्रय् pos=va,g=m,c=1,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
व्यदीपयन् विदीपय् pos=v,p=3,n=p,l=lan
पाण्डु पाण्डु pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s