Original

सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥ २६ ॥

Segmented

सेनासु सर्वासु च पार्श्वतो ऽन्ये पश्चात् पुरस्तात् च समन्ततः च मध्ये तथा अन्ये ज्वलित-अग्नि-हस्तासः सेना-द्वये ऽपि स्म नरा विचेरुः

Analysis

Word Lemma Parse
सेनासु सेना pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
pos=i
पार्श्वतो पार्श्वतस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
पश्चात् पश्चात् pos=i
पुरस्तात् पुरस्तात् pos=i
pos=i
समन्ततः समन्ततः pos=i
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
सेना सेना pos=n,comp=y
द्वये द्वय pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
स्म स्म pos=i
नरा नर pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit