Original

गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः ।द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥ २५ ॥

Segmented

गजे गजे सप्त कृताः प्रदीपा रथे रथे च एव दश प्रदीपाः द्वौ अश्व-पृष्ठे परिपार्श्वतो ऽन्ये ध्वजेषु च अन्ये जघनेषु च अन्ये

Analysis

Word Lemma Parse
गजे गज pos=n,g=m,c=7,n=s
गजे गज pos=n,g=m,c=7,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part
प्रदीपा प्रदीप pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
दश दशन् pos=n,g=n,c=1,n=s
प्रदीपाः प्रदीप pos=n,g=m,c=1,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
परिपार्श्वतो परिपार्श्व pos=a,g=m,c=5,n=s
ऽन्ये अन्य pos=n,g=m,c=1,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जघनेषु जघन pos=n,g=m,c=7,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p