Original

तत्संप्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव ।सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽथ चक्रुः प्रदीपान् ॥ २४ ॥

Segmented

तत् संप्रदीप्तम् बलम् अस्मदीयम् निशाम्य पार्थाः त्वरिताः तथा एव सर्वेषु सैन्येषु पदाति-सङ्घान् अचोदयन् ते ऽथ चक्रुः प्रदीपान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
संप्रदीप्तम् संप्रदीप् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
अस्मदीयम् अस्मदीय pos=a,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p