Original

महावने दाव इव प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।तथा तवासीद्ध्वजिनी प्रदीप्ता महाभये भारत भीमरूपा ॥ २३ ॥

Segmented

महा-वने दाव इव प्रदीप्ते यथा प्रभा भास्करस्य अपि नश्येत् तथा ते आसीत् ध्वजिनी प्रदीप्ता महा-भये भारत भीम-रूपा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
दाव दाव pos=n,g=m,c=7,n=s
इव इव pos=i
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
प्रभा प्रभा pos=n,g=f,c=1,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
अपि अपि pos=i
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
प्रदीप्ता प्रदीप् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
भीम भीम pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s