Original

प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन ।वक्त्राण्यशोभन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥ २२ ॥

Segmented

प्रकम्पितानाम् अभिघात-वेगैः अभिघ्नताम् च आपतताम् जवेन वक्त्रानि अशोभन्त तदा नराणाम् वायु-ईरितानि इव महा-अम्बुजानि

Analysis

Word Lemma Parse
प्रकम्पितानाम् प्रकम्पय् pos=va,g=m,c=6,n=p,f=part
अभिघात अभिघात pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अभिघ्नताम् अभिहन् pos=va,g=m,c=6,n=p,f=part
pos=i
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
जवेन जव pos=n,g=m,c=3,n=s
वक्त्रानि वक्त्र pos=n,g=n,c=1,n=p
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
नराणाम् नर pos=n,g=m,c=6,n=p
वायु वायु pos=n,comp=y
ईरितानि ईरय् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
अम्बुजानि अम्बुज pos=n,g=n,c=1,n=p