Original

शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव ॥ २० ॥

Segmented

शस्त्र-प्रभाभिः च विराजमानम् दीप-प्रभाभिः च तदा बलम् तत् प्रकाशितम् च आभरण-प्रभाभिः भृशम् प्रकाशम् नृपते बभूव

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
pos=i
विराजमानम् विराज् pos=va,g=n,c=1,n=s,f=part
दीप दीप pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
pos=i
तदा तदा pos=i
बलम् बल pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रकाशितम् प्रकाशय् pos=va,g=n,c=1,n=s,f=part
pos=i
आभरण आभरण pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
भृशम् भृशम् pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit