Original

अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत् ।नरनागाश्वमथनं परमं लोमहर्षणम् ॥ २ ॥

Segmented

अनुमानेन संज्ञाभिः युद्धम् तद् ववृते महत् नर-नाग-अश्व-मथनम् परमम् लोम-हर्षणम्

Analysis

Word Lemma Parse
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ववृते वृत् pos=v,p=3,n=s,l=lit
महत् महत् pos=a,g=n,c=1,n=s
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
मथनम् मथन pos=a,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s