Original

छत्राणि बालव्यजनानुषङ्गा दीप्ता महोल्काश्च तथैव राजन् ।व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥ १९ ॥

Segmented

छत्राणि बाल-व्यजन-अनुषङ्गाः दीप्ता महा-उल्का च तथा एव राजन् व्याघूर्ण् च सुवर्ण-मालाः व्यायच्छताम् तत्र तदा विरेजुः

Analysis

Word Lemma Parse
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
बाल बाल pos=a,comp=y
व्यजन व्यजन pos=n,comp=y
अनुषङ्गाः अनुषङ्ग pos=n,g=m,c=1,n=p
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्याघूर्ण् व्याघूर्ण् pos=va,g=f,c=1,n=p,f=part
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
मालाः माला pos=n,g=f,c=1,n=p
व्यायच्छताम् व्यायम् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
तदा तदा pos=i
विरेजुः विराज् pos=v,p=3,n=p,l=lit