Original

गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।प्रतिप्रभा रश्मिभिराजमीढ पुनः पुनः संजनयन्ति दीप्ताः ॥ १८ ॥

Segmented

गदाः च शैक्याः परिघाः च शुभ्रा रथेषु शक्तयः च विवर्तमानाः प्रतिप्रभा रश्मिभिः आजमीढ पुनः पुनः संजनयन्ति दीप्ताः

Analysis

Word Lemma Parse
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
शैक्याः शैक्य pos=a,g=f,c=1,n=p
परिघाः परिघ pos=n,g=m,c=1,n=p
pos=i
शुभ्रा शुभ्र pos=a,g=m,c=1,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
शक्तयः शक्ति pos=n,g=f,c=1,n=p
pos=i
विवर्तमानाः विवृत् pos=va,g=f,c=1,n=p,f=part
प्रतिप्रभा प्रतिप्रभा pos=n,g=f,c=2,n=p
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
आजमीढ आजमीढ pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
दीप्ताः दीप् pos=va,g=f,c=2,n=p,f=part