Original

जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरावरेषु ।पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः ॥ १७ ॥

Segmented

जाम्बूनदेषु आभरणेषु च एव निष्केषु शुद्धेषु शरावरेषु पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभाः तत्र ततो बभूवुः

Analysis

Word Lemma Parse
जाम्बूनदेषु जाम्बूनद pos=a,g=n,c=7,n=p
आभरणेषु आभरण pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
निष्केषु निष्क pos=n,g=m,c=7,n=p
शुद्धेषु शुध् pos=va,g=m,c=7,n=p,f=part
शरावरेषु शरावर pos=n,g=n,c=7,n=p
पीतेषु पा pos=va,g=n,c=7,n=p,f=part
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
pos=i
पावकस्य पावक pos=n,g=m,c=6,n=s
प्रतिप्रभाः प्रतिप्रभा pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
ततो ततस् pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit