Original

सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥ १५ ॥

Segmented

सर्वाः तु सेना व्यतिसेव्यमानाः पदातिभिः पावक-तैल-हस्तैः प्रकाश्यमाना ददृशुः निशायाम् यथा अन्तरिक्षे जलदास् तडिद्भिः

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=1,n=p
तु तु pos=i
सेना सेना pos=n,g=f,c=1,n=p
व्यतिसेव्यमानाः व्यतिसेव् pos=va,g=f,c=1,n=p,f=part
पदातिभिः पदाति pos=n,g=m,c=3,n=p
पावक पावक pos=n,comp=y
तैल तैल pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
प्रकाश्यमाना प्रकाशय् pos=va,g=f,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
निशायाम् निशा pos=n,g=f,c=7,n=s
यथा यथा pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
जलदास् जलद pos=n,g=m,c=1,n=p
तडिद्भिः तडित् pos=n,g=,c=3,n=p