Original

महाधनैराभरणैश्च दिव्यैः शस्त्रैः प्रदीप्तैरभिसंपतद्भिः ।क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयंश्च ध्वजिनीं तदाशु ॥ १४ ॥

Segmented

महाधनैः आभरणैः च दिव्यैः शस्त्रैः प्रदीप्तैः अभिसंपतद्भिः क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयन् च ध्वजिनीम् तदा आशु

Analysis

Word Lemma Parse
महाधनैः महाधन pos=a,g=n,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
pos=i
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
प्रदीप्तैः प्रदीप् pos=va,g=n,c=3,n=p,f=part
अभिसंपतद्भिः अभिसम्पत् pos=va,g=m,c=3,n=p,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
प्रदीपा प्रदीप pos=n,g=m,c=1,n=p
व्यदीपयन् विदीपय् pos=v,p=3,n=p,l=lan
pos=i
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
तदा तदा pos=i
आशु आशु pos=i