Original

ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ।सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ॥ १३ ॥

Segmented

ते चोदिताः पार्थिव-सत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् सा भूय एव ध्वजिनी विभक्ता व्यरोचत अग्नि-प्रभया निशायाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
सत्तमेन सत्तम pos=a,g=m,c=3,n=s
ततः ततस् pos=i
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
विभक्ता विभज् pos=va,g=f,c=1,n=s,f=part
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
अग्नि अग्नि pos=n,comp=y
प्रभया प्रभा pos=n,g=f,c=3,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s