Original

उवाच सर्वांश्च पदातिसंघान्दुर्योधनः पार्थिव सान्त्वपूर्वम् ।उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥ १२ ॥

Segmented

उवाच सर्वान् च पदाति-सङ्घान् दुर्योधनः पार्थिव सान्त्व-पूर्वम् उत्सृज्य सर्वे परम-आयुधानि गृह्णीत हस्तैः ज्वलितान् प्रदीपान्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
उत्सृज्य उत्सृज् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आयुधानि आयुध pos=n,g=n,c=2,n=p
गृह्णीत ग्रह् pos=v,p=3,n=s,l=vidhilin
हस्तैः हस्त pos=n,g=m,c=3,n=p
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
प्रदीपान् प्रदीप pos=n,g=m,c=2,n=p