Original

द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः पार्श्वतः सौबलश्च ।स्वयं तु सर्वाणि बलानि राजन्राजाभ्ययाद्गोपयन्वै निशायाम् ॥ ११ ॥

Segmented

द्रोणः पुरस्तात् जघने तु शल्यस् तथा द्रौणिः पार्श्वतः सौबलः च स्वयम् तु सर्वाणि बलानि राजन् राजा अभ्ययात् गोपयन् वै निशायाम्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
जघने जघन pos=n,g=m,c=7,n=s
तु तु pos=i
शल्यस् शल्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पार्श्वतः पार्श्वतस् pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
स्वयम् स्वयम् pos=i
तु तु pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
बलानि बल pos=n,g=n,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
गोपयन् गोपय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s