Original

संजय उवाच ।ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥ १० ॥

Segmented

संजय उवाच ततः सर्वाणि सैन्यानि हत-शिष्टानि यानि वै सेना-गोप्तृ अथ आदिश्य पुनः व्यूहम् अकल्पयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
हत हन् pos=va,comp=y,f=part
शिष्टानि शिष्ट pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
वै वै pos=i
सेना सेना pos=n,comp=y
गोप्तृ गोप्तृ pos=a,g=m,c=2,n=p
अथ अथ pos=i
आदिश्य आदिश् pos=vi
पुनः पुनर् pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan