Original

संजय उवाच ।वर्तमाने तथा युद्धे घोररूपे भयावहे ।तमसा संवृते लोके रजसा च महीपते ।नापश्यन्त रणे योधाः परस्परमवस्थिताः ॥ १ ॥

Segmented

संजय उवाच वर्तमाने तथा युद्धे घोर-रूपे भय-आवहे तमसा संवृते लोके रजसा च महीपते न अपश्यन्त रणे योधाः परस्परम् अवस्थिताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=n,c=7,n=s
भय भय pos=n,comp=y
आवहे आवह pos=a,g=n,c=7,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
pos=i
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part