Original

तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ ।सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ॥ ९ ॥

Segmented

तौ अन्योन्यम् शरैः कृत्तौ व्यराजेताम् नर-ऋषभौ सु पुष्पौ पुष्प-समये पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
कृत्तौ कृत् pos=va,g=m,c=1,n=d,f=part
व्यराजेताम् विराज् pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
सु सु pos=i
पुष्पौ पुष्प pos=n,g=m,c=1,n=d
पुष्प पुष्प pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d