Original

सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् ।सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥ ८ ॥

Segmented

सोमदत्तः तु तम् षष्ट्या विव्याध उरसि माधवम् सात्यकिः च अपि तम् राजन्न् अविध्यत् सायकैः शितैः

Analysis

Word Lemma Parse
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
सायकैः सायक pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part