Original

असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम् ।छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥ ७ ॥

Segmented

असंभ्रान्तः च समरे सात्यकिः कुरु-पुंगवम् छादयामास बाण-ओघैः समन्ताद् भरत-ऋषभ

Analysis

Word Lemma Parse
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s