Original

विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् ।छादयामास शैनेयं जलदो भास्करं यथा ॥ ६ ॥

Segmented

विमुञ्चञ् शर-वर्षाणि पर्जन्य इव वृष्टिमान् छादयामास शैनेयम् जलदो भास्करम् यथा

Analysis

Word Lemma Parse
विमुञ्चञ् विमुच् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
जलदो जलद pos=n,g=m,c=1,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s
यथा यथा pos=i