Original

भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः ।द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ॥ ५१ ॥

Segmented

भीमस्य निघ्नतः शत्रून् पार्ष्णिम् जग्राह पाण्डवः द्रोणो ऽपि पाण्डु-पाञ्चालान् व्यधमद् रजनी-मुखे

Analysis

Word Lemma Parse
भीमस्य भीम pos=n,g=m,c=6,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
रजनी रजनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s