Original

रथघोषेण महता नादयन्वसुधातलम् ।पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश ॥ ५० ॥

Segmented

रथ-घोषेण महता नादयन् वसुधा-तलम् पर्जन्य इव घर्म-अन्ते नादयन् वै दिशो दश

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p