Original

तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे ।सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत ॥ ५ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य सात्वतम् रभसम् रणे सोमदत्तो महा-बाहुः असंभ्रान्तो ऽभ्यवर्तत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan