Original

प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः ।विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥ ४९ ॥

Segmented

प्रायाद् द्रुतम् अमित्र-घ्नः यत्र भीमो व्यवस्थितः विनिघ्नन् तावकान् योधान् व्यात्त-आस्यः इव अन्तकः

Analysis

Word Lemma Parse
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s