Original

वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः ।मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥ ४८ ॥

Segmented

वासुदेव-वचः श्रुत्वा धर्मराजो युधिष्ठिरः मुहूर्तम् चिन्तयित्वा तु ततो दारुणम् आहवम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
ततो ततस् pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
आहवम् आहव pos=n,g=m,c=2,n=s