Original

नानुरूपमहं मन्ये युद्धमस्य त्वया सह ।योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति ॥ ४६ ॥

Segmented

न अनुरूपम् अहम् मन्ये युद्धम् अस्य त्वया सह यो ऽस्य सृष्टो विनाशाय स एनम् श्वो हनिष्यति

Analysis

Word Lemma Parse
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
विनाशाय विनाश pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
श्वो श्वस् pos=i
हनिष्यति हन् pos=v,p=3,n=s,l=lrt