Original

ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् ।युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु ॥ ४४ ॥

Segmented

ततो ऽब्रवीद् वासुदेवः कुन्ती-पुत्रम् युधिष्ठिरम् युधिष्ठिर महा-बाहो यत् त्वा वक्ष्यामि तत् शृणु

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot