Original

असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् ।तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥ ४३ ॥

Segmented

असंभ्रान्तः ततस् पार्थो धनुः आकृष्य वीर्यवान् तद् अस्त्रम् अस्त्रेण रणे स्तम्भयामास भारत

Analysis

Word Lemma Parse
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आकृष्य आकृष् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
स्तम्भयामास स्तम्भय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s