Original

प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः ।क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् ॥ ४२ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् मुहूर्ताद् द्विजसत्तमः क्रोधेन महता आविष्टः वायव्य-अस्त्रम् अवासृजत्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
वायव्य वायव्य pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan