Original

ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः ।साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥ ४० ॥

Segmented

ततः शर-सहस्रेण द्रोणम् विव्याध पार्थिवः स अश्व-सूत-ध्वज-रथम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan