Original

तेऽवहन्युयुधानं तु मनोमारुतरंहसः ।यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥ ४ ॥

Segmented

ते ऽवहन् युयुधानम् तु मनः-मारुत-रंहसः यथा इन्द्रम् हरयो राजन् पुरा दैत्य-वध-उद्यतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽवहन् वह् pos=v,p=3,n=p,l=lan
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
तु तु pos=i
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
हरयो हरि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
दैत्य दैत्य pos=n,comp=y
वध वध pos=n,comp=y
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part