Original

स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः ।अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥ ३९ ॥

Segmented

स छिन्न-धन्वा त्वरितः त्वरा-काले नृप-उत्तमः अन्यद् आदत्त वेगेन कार्मुकम् समरे दृढम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s