Original

ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः ।सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ।युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ ३८ ॥

Segmented

ततः सु निशितैः बाणैः पार्थम् विव्याध सप्तभिः सो ऽतिविद्धो महा-बाहुः सृक्किणी

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सृक्किणी परिसंलिह् pos=va,g=m,c=1,n=s,f=part