Original

सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् ।अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥ ३७ ॥

Segmented

सैन्यानि द्रावयन्तम् तु द्रोणो दृष्ट्वा युधिष्ठिरम् अभिदुद्राव वेगेन क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
द्रावयन्तम् द्रावय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s